TOTAKASHTAKAM


viditākhila śāstra sudhā jaladhē
mahitōpaniṣat-kathitārtha nidhē ।
hṛdayē kalayē vimalaṃ charaṇaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 1 ॥

karuṇā varuṇālaya pālaya māṃ
bhavasāgara duḥkha vidūna hṛdam ।
rachayākhila darśana tattvavidaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 2 ॥

bhavatā janatā suhitā bhavitā
nijabōdha vichāraṇa chārumatē ।
kalayēśvara jīva vivēka vidaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 3 ॥

bhava eva bhavāniti me nitarāṃ
samajāyata chētasi kautukitā ।
mama vāraya mōha mahājaladhiṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 4 ॥

sukṛtē'dhikṛtē bahudhā bhavatō
bhavitā samadarśana lālasatā ।
ati dīnamimaṃ paripālaya māṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 5 ॥

jagatīmavituṃ kalitākṛtayō
vicharanti mahāmāha sachChalataḥ ।
ahimāṃśurivātra vibhāsi gurō
bhava śaṅkara dēśika mē śaraṇam ॥ 6 ॥

gurupuṅgava puṅgavakētana tē
samatāmayatāṃ na hi kō'pi sudhīḥ ।
śaraṇāgata vatsala tattvanidhē
bhava śaṅkara dēśika mē śaraṇam ॥ 7 ॥

viditā na mayā viśadaika kalā
na cha kiñchana kāñchanamasti gurō ।
dṛtamēva vidhēhi kṛpāṃ sahajāṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 8 ॥
Report abuse